वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: सुकक्षः छन्द: गायत्री स्वर: षड्जः

कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥

अंग्रेज़ी लिप्यंतरण

kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat | vṛtrahā somapītaye ||

पद पाठ

कस्य॑ । वृषा॑ । सु॒ते । सचा॑ । नि॒युत्वा॑न् । वृ॒ष॒भः । र॒ण॒त् । वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥ ८.९३.२०

ऋग्वेद » मण्डल:8» सूक्त:93» मन्त्र:20 | अष्टक:6» अध्याय:6» वर्ग:24» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:20